श्री दामोदराष्टकं sri damodarashtakam song is sung by . Record label of this song is Saregama India. This song is penned by and composed by . This song was released on 06 Feb 2021.
Album: Hare Krishna
Artist: Srimathumitha
Label: Saregama India.
Sri Damodarashtakam- Traditional ISKCON song for Lord Damodara to be recited in the month of Kartika to receive the grace of Lord Damodara..
Namamisvaram sad-chid-ananda-rupam
Lasat-kundalam gokule bhrajamanam
Namamisvaram sad-chid-ananda-rupam
Lasat-kundalam gokule bhrajamanam

Yasoda-bhiyolukhalad dhavamanam
Paramrstam atyantato drutya gopya
Yasoda-bhiyolukhalad dhavamanam
Paramrstam atyantato drutya gopya

Rudantam muhur netra-yugmam mrjantam
Karambhoja-yugmena satanka-netram
Rudantam muhur netra-yugmam mrjantam
Karambhoja-yugmena satanka-netram

Muhuh svasa-kampa-trirekhanka-kantha-
Sthita-graivam damodaram bhakti-baddham
Muhuh svasa-kampa-trirekhanka-kantha-
Sthita-graivam damodaram bhakti-baddham

Itidrk sva-lilabhir ananda-kunde
Sva-ghosam nimajjantam akhyapayantam
Itidrk sva-lilabhir ananda-kunde
Sva-ghosam nimajjantam akhyapayantam

Tadiyesita-jnesu bhaktair jitatvam
Punah prematas tam satavrtti vande
Tadiyesita-jnesu bhaktair jitatvam
Punah prematas tam satavrtti vande

Varam deva moksam na moksavadhim va
Na canyam vrne ‘ham varesad apiha
Varam deva moksam na moksavadhim va
Na canyam vrne ‘ham varesad apiha

Idam te vapur natha gopala-balam
Sada me manasy avirastam kim anyaih
Idam te vapur natha gopala-balam
Sada me manasy avirastam kim anyaih

Vasudeva-sutam devam kansa-chanura-mardanam
Devaki-paramanandam krishnam vande jagadgurum
Rukmini keli samyuktam pitambara susobhitam
Avapta tulasi gandham krishnam vande jagadgurum

Idam te mukhambhojam atyanta-nilair
Vrtam kuntalaih snigdha-raktais ca gopya
Idam te mukhambhojam atyanta-nilair
Vrtam kuntalaih snigdha-raktais ca gopya

Muhus cumbitam bimba-raktadharam me
Manasy avirastam alam laksa-labhaih
Muhus cumbitam bimba-raktadharam me
Manasy avirastam alam laksa-labhaih

Namo deva damodarananta visno
Prasida prabho duhkha-jalabdhi-magnam
Namo deva damodarananta visno
Prasida prabho duhkha-jalabdhi-magnam

Kripa-drsti-vrstyati-dinam batanu
Grhanesa mam ajnam edhy aksi-drsyah
Kripa-drsti-vrstyati-dinam batanu
Grhanesa mam ajnam edhy aksi-drsyah

Kuveratmajau baddha-murtyaiva yadvat
Tvaya mochitau bhakti-bhajau krtau cha
Kuveratmajau baddha-murtyaiva yadvat
Tvaya mochitau bhakti-bhajau krtau cha

Tatha prema-bhaktim svakam me prayaccha
Na mokse graho me sti damodareha
Tatha prema-bhaktim svakam me prayaccha
Na mokse graho me sti damodareha

Namas te stu damne sphurad-dipti-dhamne
Tvadiyodarayatha visvasya dhamne
Namas te stu damne sphurad-dipti-dhamne
Tvadiyodarayatha visvasya dhamne

Namo radhikayai tvadiya-priyayai
Namo ‘nanta-lilaya devaya tubhyam
Namo radhikayai tvadiya-priyayai
Namo ‘nanta-lilaya devaya tubhyam

Namo radhikayai tvadiya-priyayai
Namo ‘nanta-lilaya devaya tubhyam

Namamisvaram sat-chid-ananda-rupam
Lasat-kundalam gokule bhrajamanam
Namamisvaram sat-chid-ananda-rupam
Lasat-kundalam gokule bhrajamanam.